लौकिक Shabd Roop
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौकिकम्
लौकिके
लौकिकानि
सम्बोधन
लौकिक
लौकिके
लौकिकानि
द्वितीया
लौकिकम्
लौकिके
लौकिकानि
तृतीया
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
चतुर्थी
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
पञ्चमी
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
षष्ठी
लौकिकस्य
लौकिकयोः
लौकिकानाम्
सप्तमी
लौकिके
लौकिकयोः
लौकिकेषु
एक
द्वि
बहु
प्रथमा
लौकिकम्
लौकिके
लौकिकानि
सम्बोधन
लौकिक
लौकिके
लौकिकानि
द्वितीया
लौकिकम्
लौकिके
लौकिकानि
तृतीया
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
चतुर्थी
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
पञ्चमी
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
षष्ठी
लौकिकस्य
लौकिकयोः
लौकिकानाम्
सप्तमी
लौकिके
लौकिकयोः
लौकिकेषु
Others