लौकायतिक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
സംബോധന
लौकायतिक
लौकायतिकौ
लौकायतिकाः
ദ്വിതീയാ
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
തൃതീയാ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ചതുർഥീ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
പഞ്ചമീ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ഷഷ്ഠീ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
സപ്തമീ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
സംബോധന
लौकायतिक
लौकायतिकौ
लौकायतिकाः
ദ്വിതീയാ
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
തൃതീയാ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ചതുർഥീ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
പഞ്ചമീ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ഷഷ്ഠീ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
സപ്തമീ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


മറ്റുള്ളവ