लौकायतिक শব্দ ৰূপ

(পুংলিংগ )

 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
সম্বোধন
लौकायतिक
लौकायतिकौ
लौकायतिकाः
দ্বিতীয়া
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুৰ্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
लौकायतिकः
लौकायतिकौ
लौकायतिकाः
সম্বোধন
लौकायतिक
लौकायतिकौ
लौकायतिकाः
দ্বিতীয়া
लौकायतिकम्
लौकायतिकौ
लौकायतिकान्
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুৰ্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


অন্য