लौकायतिक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
സംബോധന
लौकायतिक
लौकायतिके
लौकायतिकानि
ദ്വിതീയാ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
തൃതീയാ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ചതുർഥീ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
പഞ്ചമീ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ഷഷ്ഠീ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
സപ്തമീ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
സംബോധന
लौकायतिक
लौकायतिके
लौकायतिकानि
ദ്വിതീയാ
लौकायतिकम्
लौकायतिके
लौकायतिकानि
തൃതീയാ
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ചതുർഥീ
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
പഞ്ചമീ
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ഷഷ്ഠീ
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
സപ്തമീ
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


മറ്റുള്ളവ