लौकायतिक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लौकायतिकम्
लौकायतिके
लौकायतिकानि
સંબોધન
लौकायतिक
लौकायतिके
लौकायतिकानि
દ્વિતીયા
लौकायतिकम्
लौकायतिके
लौकायतिकानि
તૃતીયા
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ચતુર્થી
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
પંચમી
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ષષ્ઠી
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
સપ્તમી
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लौकायतिकम्
लौकायतिके
लौकायतिकानि
સંબોધન
लौकायतिक
लौकायतिके
लौकायतिकानि
દ્વિતીયા
लौकायतिकम्
लौकायतिके
लौकायतिकानि
તૃતીયા
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
ચતુર્થી
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
પંચમી
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ષષ્ઠી
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
સપ્તમી
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


અન્ય