लौकायतिक শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
लौकायतिकम्
लौकायतिके
लौकायतिकानि
সম্বোধন
लौकायतिक
लौकायतिके
लौकायतिकानि
দ্বিতীয়া
लौकायतिकम्
लौकायतिके
लौकायतिकानि
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুৰ্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
लौकायतिकम्
लौकायतिके
लौकायतिकानि
সম্বোধন
लौकायतिक
लौकायतिके
लौकायतिकानि
দ্বিতীয়া
लौकायतिकम्
लौकायतिके
लौकायतिकानि
তৃতীয়া
लौकायतिकेन
लौकायतिकाभ्याम्
लौकायतिकैः
চতুৰ্থী
लौकायतिकाय
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
পঞ্চমী
लौकायतिकात् / लौकायतिकाद्
लौकायतिकाभ्याम्
लौकायतिकेभ्यः
ষষ্ঠী
लौकायतिकस्य
लौकायतिकयोः
लौकायतिकानाम्
সপ্তমী
लौकायतिके
लौकायतिकयोः
लौकायतिकेषु


অন্য