लोभ्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लोभ्यः
लोभ्यौ
लोभ्याः
സംബോധന
लोभ्य
लोभ्यौ
लोभ्याः
ദ്വിതീയാ
लोभ्यम्
लोभ्यौ
लोभ्यान्
തൃതീയാ
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
ചതുർഥീ
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
പഞ്ചമീ
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
ഷഷ്ഠീ
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
സപ്തമീ
लोभ्ये
लोभ्ययोः
लोभ्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लोभ्यः
लोभ्यौ
लोभ्याः
സംബോധന
लोभ्य
लोभ्यौ
लोभ्याः
ദ്വിതീയാ
लोभ्यम्
लोभ्यौ
लोभ्यान्
തൃതീയാ
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
ചതുർഥീ
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
പഞ്ചമീ
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
ഷഷ്ഠീ
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
സപ്തമീ
लोभ्ये
लोभ्ययोः
लोभ्येषु


മറ്റുള്ളവ