लोभ्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोभ्यः
लोभ्यौ
लोभ्याः
સંબોધન
लोभ्य
लोभ्यौ
लोभ्याः
દ્વિતીયા
लोभ्यम्
लोभ्यौ
लोभ्यान्
તૃતીયા
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
ચતુર્થી
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
પંચમી
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
ષષ્ઠી
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
સપ્તમી
लोभ्ये
लोभ्ययोः
लोभ्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
लोभ्यः
लोभ्यौ
लोभ्याः
સંબોધન
लोभ्य
लोभ्यौ
लोभ्याः
દ્વિતીયા
लोभ्यम्
लोभ्यौ
लोभ्यान्
તૃતીયા
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
ચતુર્થી
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
પંચમી
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
ષષ્ઠી
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
સપ્તમી
लोभ्ये
लोभ्ययोः
लोभ्येषु
અન્ય