लोभितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लोभितव्यः
लोभितव्यौ
लोभितव्याः
സംബോധന
लोभितव्य
लोभितव्यौ
लोभितव्याः
ദ്വിതീയാ
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
തൃതീയാ
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ചതുർഥീ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
പഞ്ചമീ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ഷഷ്ഠീ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
സപ്തമീ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लोभितव्यः
लोभितव्यौ
लोभितव्याः
സംബോധന
लोभितव्य
लोभितव्यौ
लोभितव्याः
ദ്വിതീയാ
लोभितव्यम्
लोभितव्यौ
लोभितव्यान्
തൃതീയാ
लोभितव्येन
लोभितव्याभ्याम्
लोभितव्यैः
ചതുർഥീ
लोभितव्याय
लोभितव्याभ्याम्
लोभितव्येभ्यः
പഞ്ചമീ
लोभितव्यात् / लोभितव्याद्
लोभितव्याभ्याम्
लोभितव्येभ्यः
ഷഷ്ഠീ
लोभितव्यस्य
लोभितव्ययोः
लोभितव्यानाम्
സപ്തമീ
लोभितव्ये
लोभितव्ययोः
लोभितव्येषु


മറ്റുള്ളവ