लोब्धव्य শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
लोब्धव्यः
लोब्धव्यौ
लोब्धव्याः
সম্বোধন
लोब्धव्य
लोब्धव्यौ
लोब्धव्याः
দ্বিতীয়া
लोब्धव्यम्
लोब्धव्यौ
लोब्धव्यान्
তৃতীয়া
लोब्धव्येन
लोब्धव्याभ्याम्
लोब्धव्यैः
চতুৰ্থী
लोब्धव्याय
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
পঞ্চমী
लोब्धव्यात् / लोब्धव्याद्
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
ষষ্ঠী
लोब्धव्यस्य
लोब्धव्ययोः
लोब्धव्यानाम्
সপ্তমী
लोब्धव्ये
लोब्धव्ययोः
लोब्धव्येषु
এক.
দ্ৱি
বহু.
প্ৰথমা
लोब्धव्यः
लोब्धव्यौ
लोब्धव्याः
সম্বোধন
लोब्धव्य
लोब्धव्यौ
लोब्धव्याः
দ্বিতীয়া
लोब्धव्यम्
लोब्धव्यौ
लोब्धव्यान्
তৃতীয়া
लोब्धव्येन
लोब्धव्याभ्याम्
लोब्धव्यैः
চতুৰ্থী
लोब्धव्याय
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
পঞ্চমী
लोब्धव्यात् / लोब्धव्याद्
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
ষষ্ঠী
लोब्धव्यस्य
लोब्धव्ययोः
लोब्धव्यानाम्
সপ্তমী
लोब्धव्ये
लोब्धव्ययोः
लोब्धव्येषु
অন্য