लोप्तव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लोप्तव्यः
लोप्तव्यौ
लोप्तव्याः
സംബോധന
लोप्तव्य
लोप्तव्यौ
लोप्तव्याः
ദ്വിതീയാ
लोप्तव्यम्
लोप्तव्यौ
लोप्तव्यान्
തൃതീയാ
लोप्तव्येन
लोप्तव्याभ्याम्
लोप्तव्यैः
ചതുർഥീ
लोप्तव्याय
लोप्तव्याभ्याम्
लोप्तव्येभ्यः
പഞ്ചമീ
लोप्तव्यात् / लोप्तव्याद्
लोप्तव्याभ्याम्
लोप्तव्येभ्यः
ഷഷ്ഠീ
लोप्तव्यस्य
लोप्तव्ययोः
लोप्तव्यानाम्
സപ്തമീ
लोप्तव्ये
लोप्तव्ययोः
लोप्तव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लोप्तव्यः
लोप्तव्यौ
लोप्तव्याः
സംബോധന
लोप्तव्य
लोप्तव्यौ
लोप्तव्याः
ദ്വിതീയാ
लोप्तव्यम्
लोप्तव्यौ
लोप्तव्यान्
തൃതീയാ
लोप्तव्येन
लोप्तव्याभ्याम्
लोप्तव्यैः
ചതുർഥീ
लोप्तव्याय
लोप्तव्याभ्याम्
लोप्तव्येभ्यः
പഞ്ചമീ
लोप्तव्यात् / लोप्तव्याद्
लोप्तव्याभ्याम्
लोप्तव्येभ्यः
ഷഷ്ഠീ
लोप्तव्यस्य
लोप्तव्ययोः
लोप्तव्यानाम्
സപ്തമീ
लोप्तव्ये
लोप्तव्ययोः
लोप्तव्येषु
മറ്റുള്ളവ