लोठितव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोठितव्यः
लोठितव्यौ
लोठितव्याः
સંબોધન
लोठितव्य
लोठितव्यौ
लोठितव्याः
દ્વિતીયા
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
તૃતીયા
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
ચતુર્થી
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
પંચમી
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
ષષ્ઠી
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
સપ્તમી
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
लोठितव्यः
लोठितव्यौ
लोठितव्याः
સંબોધન
लोठितव्य
लोठितव्यौ
लोठितव्याः
દ્વિતીયા
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
તૃતીયા
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
ચતુર્થી
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
પંચમી
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
ષષ્ઠી
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
સપ્તમી
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु
અન્ય