लोठनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोठनीयः
लोठनीयौ
लोठनीयाः
સંબોધન
लोठनीय
लोठनीयौ
लोठनीयाः
દ્વિતીયા
लोठनीयम्
लोठनीयौ
लोठनीयान्
તૃતીયા
लोठनीयेन
लोठनीयाभ्याम्
लोठनीयैः
ચતુર્થી
लोठनीयाय
लोठनीयाभ्याम्
लोठनीयेभ्यः
પંચમી
लोठनीयात् / लोठनीयाद्
लोठनीयाभ्याम्
लोठनीयेभ्यः
ષષ્ઠી
लोठनीयस्य
लोठनीययोः
लोठनीयानाम्
સપ્તમી
लोठनीये
लोठनीययोः
लोठनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लोठनीयः
लोठनीयौ
लोठनीयाः
સંબોધન
लोठनीय
लोठनीयौ
लोठनीयाः
દ્વિતીયા
लोठनीयम्
लोठनीयौ
लोठनीयान्
તૃતીયા
लोठनीयेन
लोठनीयाभ्याम्
लोठनीयैः
ચતુર્થી
लोठनीयाय
लोठनीयाभ्याम्
लोठनीयेभ्यः
પંચમી
लोठनीयात् / लोठनीयाद्
लोठनीयाभ्याम्
लोठनीयेभ्यः
ષષ્ઠી
लोठनीयस्य
लोठनीययोः
लोठनीयानाम्
સપ્તમી
लोठनीये
लोठनीययोः
लोठनीयेषु


અન્ય