लोचितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोचितव्यः
लोचितव्यौ
लोचितव्याः
સંબોધન
लोचितव्य
लोचितव्यौ
लोचितव्याः
દ્વિતીયા
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
તૃતીયા
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
ચતુર્થી
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
પંચમી
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
ષષ્ઠી
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
સપ્તમી
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लोचितव्यः
लोचितव्यौ
लोचितव्याः
સંબોધન
लोचितव्य
लोचितव्यौ
लोचितव्याः
દ્વિતીયા
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
તૃતીયા
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
ચતુર્થી
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
પંચમી
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
ષષ્ઠી
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
સપ્તમી
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु


અન્ય