लोचित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोचितः
लोचितौ
लोचिताः
સંબોધન
लोचित
लोचितौ
लोचिताः
દ્વિતીયા
लोचितम्
लोचितौ
लोचितान्
તૃતીયા
लोचितेन
लोचिताभ्याम्
लोचितैः
ચતુર્થી
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
પંચમી
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
ષષ્ઠી
लोचितस्य
लोचितयोः
लोचितानाम्
સપ્તમી
लोचिते
लोचितयोः
लोचितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
लोचितः
लोचितौ
लोचिताः
સંબોધન
लोचित
लोचितौ
लोचिताः
દ્વિતીયા
लोचितम्
लोचितौ
लोचितान्
તૃતીયા
लोचितेन
लोचिताभ्याम्
लोचितैः
ચતુર્થી
लोचिताय
लोचिताभ्याम्
लोचितेभ्यः
પંચમી
लोचितात् / लोचिताद्
लोचिताभ्याम्
लोचितेभ्यः
ષષ્ઠી
लोचितस्य
लोचितयोः
लोचितानाम्
સપ્તમી
लोचिते
लोचितयोः
लोचितेषु
અન્ય