लोचमान ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लोचमानः
लोचमानौ
लोचमानाः
സംബോധന
लोचमान
लोचमानौ
लोचमानाः
ദ്വിതീയാ
लोचमानम्
लोचमानौ
लोचमानान्
തൃതീയാ
लोचमानेन
लोचमानाभ्याम्
लोचमानैः
ചതുർഥീ
लोचमानाय
लोचमानाभ्याम्
लोचमानेभ्यः
പഞ്ചമീ
लोचमानात् / लोचमानाद्
लोचमानाभ्याम्
लोचमानेभ्यः
ഷഷ്ഠീ
लोचमानस्य
लोचमानयोः
लोचमानानाम्
സപ്തമീ
लोचमाने
लोचमानयोः
लोचमानेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लोचमानः
लोचमानौ
लोचमानाः
സംബോധന
लोचमान
लोचमानौ
लोचमानाः
ദ്വിതീയാ
लोचमानम्
लोचमानौ
लोचमानान्
തൃതീയാ
लोचमानेन
लोचमानाभ्याम्
लोचमानैः
ചതുർഥീ
लोचमानाय
लोचमानाभ्याम्
लोचमानेभ्यः
പഞ്ചമീ
लोचमानात् / लोचमानाद्
लोचमानाभ्याम्
लोचमानेभ्यः
ഷഷ്ഠീ
लोचमानस्य
लोचमानयोः
लोचमानानाम्
സപ്തമീ
लोचमाने
लोचमानयोः
लोचमानेषु
മറ്റുള്ളവ