लोकक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोककः
लोककौ
लोककाः
સંબોધન
लोकक
लोककौ
लोककाः
દ્વિતીયા
लोककम्
लोककौ
लोककान्
તૃતીયા
लोककेन
लोककाभ्याम्
लोककैः
ચતુર્થી
लोककाय
लोककाभ्याम्
लोककेभ्यः
પંચમી
लोककात् / लोककाद्
लोककाभ्याम्
लोककेभ्यः
ષષ્ઠી
लोककस्य
लोककयोः
लोककानाम्
સપ્તમી
लोकके
लोककयोः
लोककेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लोककः
लोककौ
लोककाः
સંબોધન
लोकक
लोककौ
लोककाः
દ્વિતીયા
लोककम्
लोककौ
लोककान्
તૃતીયા
लोककेन
लोककाभ्याम्
लोककैः
ચતુર્થી
लोककाय
लोककाभ्याम्
लोककेभ्यः
પંચમી
लोककात् / लोककाद्
लोककाभ्याम्
लोककेभ्यः
ષષ્ઠી
लोककस्य
लोककयोः
लोककानाम्
સપ્તમી
लोकके
लोककयोः
लोककेषु


અન્ય