लोक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लोकः
लोकौ
लोकाः
સંબોધન
लोक
लोकौ
लोकाः
દ્વિતીયા
लोकम्
लोकौ
लोकान्
તૃતીયા
लोकेन
लोकाभ्याम्
लोकैः
ચતુર્થી
लोकाय
लोकाभ्याम्
लोकेभ्यः
પંચમી
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
ષષ્ઠી
लोकस्य
लोकयोः
लोकानाम्
સપ્તમી
लोके
लोकयोः
लोकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लोकः
लोकौ
लोकाः
સંબોધન
लोक
लोकौ
लोकाः
દ્વિતીયા
लोकम्
लोकौ
लोकान्
તૃતીયા
लोकेन
लोकाभ्याम्
लोकैः
ચતુર્થી
लोकाय
लोकाभ्याम्
लोकेभ्यः
પંચમી
लोकात् / लोकाद्
लोकाभ्याम्
लोकेभ्यः
ષષ્ઠી
लोकस्य
लोकयोः
लोकानाम्
સપ્તમી
लोके
लोकयोः
लोकेषु


અન્ય