लैगव्य શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लैगव्यः
लैगव्यौ
लैगव्याः
સંબોધન
लैगव्य
लैगव्यौ
लैगव्याः
દ્વિતીયા
लैगव्यम्
लैगव्यौ
लैगव्यान्
તૃતીયા
लैगव्येन
लैगव्याभ्याम्
लैगव्यैः
ચતુર્થી
लैगव्याय
लैगव्याभ्याम्
लैगव्येभ्यः
પંચમી
लैगव्यात् / लैगव्याद्
लैगव्याभ्याम्
लैगव्येभ्यः
ષષ્ઠી
लैगव्यस्य
लैगव्ययोः
लैगव्यानाम्
સપ્તમી
लैगव्ये
लैगव्ययोः
लैगव्येषु
એક.
દ્વિ
બહુ.
પ્રથમા
लैगव्यः
लैगव्यौ
लैगव्याः
સંબોધન
लैगव्य
लैगव्यौ
लैगव्याः
દ્વિતીયા
लैगव्यम्
लैगव्यौ
लैगव्यान्
તૃતીયા
लैगव्येन
लैगव्याभ्याम्
लैगव्यैः
ચતુર્થી
लैगव्याय
लैगव्याभ्याम्
लैगव्येभ्यः
પંચમી
लैगव्यात् / लैगव्याद्
लैगव्याभ्याम्
लैगव्येभ्यः
ષષ્ઠી
लैगव्यस्य
लैगव्ययोः
लैगव्यानाम्
સપ્તમી
लैगव्ये
लैगव्ययोः
लैगव्येषु