लू શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लूः
लुवौ
लुवः
સંબોધન
लूः
लुवौ
लुवः
દ્વિતીયા
लुवम्
लुवौ
लुवः
તૃતીયા
लुवा
लूभ्याम्
लूभिः
ચતુર્થી
लुवे
लूभ्याम्
लूभ्यः
પંચમી
लुवः
लूभ्याम्
लूभ्यः
ષષ્ઠી
लुवः
लुवोः
लुवाम्
સપ્તમી
लुवि
लुवोः
लूषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लूः
लुवौ
लुवः
સંબોધન
लूः
लुवौ
लुवः
દ્વિતીયા
लुवम्
लुवौ
लुवः
તૃતીયા
लुवा
लूभ्याम्
लूभिः
ચતુર્થી
लुवे
लूभ्याम्
लूभ्यः
પંચમી
लुवः
लूभ्याम्
लूभ्यः
ષષ્ઠી
लुवः
लुवोः
लुवाम्
સપ્તમી
लुवि
लुवोः
लूषु