लिह् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लिट् / लिड्
लिहौ
लिहः
સંબોધન
लिट् / लिड्
लिहौ
लिहः
દ્વિતીયા
लिहम्
लिहौ
लिहः
તૃતીયા
लिहा
लिड्भ्याम्
लिड्भिः
ચતુર્થી
लिहे
लिड्भ्याम्
लिड्भ्यः
પંચમી
लिहः
लिड्भ्याम्
लिड्भ्यः
ષષ્ઠી
लिहः
लिहोः
लिहाम्
સપ્તમી
लिहि
लिहोः
लिट्त्सु / लिट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लिट् / लिड्
लिहौ
लिहः
સંબોધન
लिट् / लिड्
लिहौ
लिहः
દ્વિતીયા
लिहम्
लिहौ
लिहः
તૃતીયા
लिहा
लिड्भ्याम्
लिड्भिः
ચતુર્થી
लिहे
लिड्भ्याम्
लिड्भ्यः
પંચમી
लिहः
लिड्भ्याम्
लिड्भ्यः
ષષ્ઠી
लिहः
लिहोः
लिहाम्
સપ્તમી
लिहि
लिहोः
लिट्त्सु / लिट्सु