लम्भक ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लम्भकम्
लम्भके
लम्भकानि
സംബോധന
लम्भक
लम्भके
लम्भकानि
ദ്വിതീയാ
लम्भकम्
लम्भके
लम्भकानि
തൃതീയാ
लम्भकेन
लम्भकाभ्याम्
लम्भकैः
ചതുർഥീ
लम्भकाय
लम्भकाभ्याम्
लम्भकेभ्यः
പഞ്ചമീ
लम्भकात् / लम्भकाद्
लम्भकाभ्याम्
लम्भकेभ्यः
ഷഷ്ഠീ
लम्भकस्य
लम्भकयोः
लम्भकानाम्
സപ്തമീ
लम्भके
लम्भकयोः
लम्भकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लम्भकम्
लम्भके
लम्भकानि
സംബോധന
लम्भक
लम्भके
लम्भकानि
ദ്വിതീയാ
लम्भकम्
लम्भके
लम्भकानि
തൃതീയാ
लम्भकेन
लम्भकाभ्याम्
लम्भकैः
ചതുർഥീ
लम्भकाय
लम्भकाभ्याम्
लम्भकेभ्यः
പഞ്ചമീ
लम्भकात् / लम्भकाद्
लम्भकाभ्याम्
लम्भकेभ्यः
ഷഷ്ഠീ
लम्भकस्य
लम्भकयोः
लम्भकानाम्
സപ്തമീ
लम्भके
लम्भकयोः
लम्भकेषु


മറ്റുള്ളവ