लम्भक શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लम्भकम्
लम्भके
लम्भकानि
સંબોધન
लम्भक
लम्भके
लम्भकानि
દ્વિતીયા
लम्भकम्
लम्भके
लम्भकानि
તૃતીયા
लम्भकेन
लम्भकाभ्याम्
लम्भकैः
ચતુર્થી
लम्भकाय
लम्भकाभ्याम्
लम्भकेभ्यः
પંચમી
लम्भकात् / लम्भकाद्
लम्भकाभ्याम्
लम्भकेभ्यः
ષષ્ઠી
लम्भकस्य
लम्भकयोः
लम्भकानाम्
સપ્તમી
लम्भके
लम्भकयोः
लम्भकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लम्भकम्
लम्भके
लम्भकानि
સંબોધન
लम्भक
लम्भके
लम्भकानि
દ્વિતીયા
लम्भकम्
लम्भके
लम्भकानि
તૃતીયા
लम्भकेन
लम्भकाभ्याम्
लम्भकैः
ચતુર્થી
लम्भकाय
लम्भकाभ्याम्
लम्भकेभ्यः
પંચમી
लम्भकात् / लम्भकाद्
लम्भकाभ्याम्
लम्भकेभ्यः
ષષ્ઠી
लम्भकस्य
लम्भकयोः
लम्भकानाम्
સપ્તમી
लम्भके
लम्भकयोः
लम्भकेषु


અન્ય