लङ्घितवत् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
लङ्घितवान्
लङ्घितवन्तौ
लङ्घितवन्तः
സംബോധന
लङ्घितवन्
लङ्घितवन्तौ
लङ्घितवन्तः
ദ്വിതീയാ
लङ्घितवन्तम्
लङ्घितवन्तौ
लङ्घितवतः
തൃതീയാ
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
ചതുർഥീ
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
പഞ്ചമീ
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
ഷഷ്ഠീ
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
സപ്തമീ
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
लङ्घितवान्
लङ्घितवन्तौ
लङ्घितवन्तः
സംബോധന
लङ्घितवन्
लङ्घितवन्तौ
लङ्घितवन्तः
ദ്വിതീയാ
लङ्घितवन्तम्
लङ्घितवन्तौ
लङ्घितवतः
തൃതീയാ
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
ചതുർഥീ
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
പഞ്ചമീ
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
ഷഷ്ഠീ
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
സപ്തമീ
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु


മറ്റുള്ളവ