लङ्गत् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
સંબોધન
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
દ્વિતીયા
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
તૃતીયા
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ચતુર્થી
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
પંચમી
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ષષ્ઠી
लङ्गतः
लङ्गतोः
लङ्गताम्
સપ્તમી
लङ्गति
लङ्गतोः
लङ्गत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
સંબોધન
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
દ્વિતીયા
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
તૃતીયા
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
ચતુર્થી
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
પંચમી
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ષષ્ઠી
लङ्गतः
लङ्गतोः
लङ्गताम्
સપ્તમી
लङ्गति
लङ्गतोः
लङ्गत्सु


અન્ય