लङ्गत् শব্দ ৰূপ

(ক্লীৱলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
সম্বোধন
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
দ্বিতীয়া
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
তৃতীয়া
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
চতুৰ্থী
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
পঞ্চমী
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ষষ্ঠী
लङ्गतः
लङ्गतोः
लङ्गताम्
সপ্তমী
लङ्गति
लङ्गतोः
लङ्गत्सु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
সম্বোধন
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
দ্বিতীয়া
लङ्गत् / लङ्गद्
लङ्गन्ती
लङ्गन्ति
তৃতীয়া
लङ्गता
लङ्गद्भ्याम्
लङ्गद्भिः
চতুৰ্থী
लङ्गते
लङ्गद्भ्याम्
लङ्गद्भ्यः
পঞ্চমী
लङ्गतः
लङ्गद्भ्याम्
लङ्गद्भ्यः
ষষ্ঠী
लङ्गतः
लङ्गतोः
लङ्गताम्
সপ্তমী
लङ्गति
लङ्गतोः
लङ्गत्सु


অন্য