लङ्खित શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
लङ्खितम्
लङ्खिते
लङ्खितानि
સંબોધન
लङ्खित
लङ्खिते
लङ्खितानि
દ્વિતીયા
लङ्खितम्
लङ्खिते
लङ्खितानि
તૃતીયા
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
ચતુર્થી
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
પંચમી
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
ષષ્ઠી
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
સપ્તમી
लङ्खिते
लङ्खितयोः
लङ्खितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
लङ्खितम्
लङ्खिते
लङ्खितानि
સંબોધન
लङ्खित
लङ्खिते
लङ्खितानि
દ્વિતીયા
लङ्खितम्
लङ्खिते
लङ्खितानि
તૃતીયા
लङ्खितेन
लङ्खिताभ्याम्
लङ्खितैः
ચતુર્થી
लङ्खिताय
लङ्खिताभ्याम्
लङ्खितेभ्यः
પંચમી
लङ्खितात् / लङ्खिताद्
लङ्खिताभ्याम्
लङ्खितेभ्यः
ષષ્ઠી
लङ्खितस्य
लङ्खितयोः
लङ्खितानाम्
સપ્તમી
लङ्खिते
लङ्खितयोः
लङ्खितेषु


અન્ય