रैवतिकीय ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
സംബോധന
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
ദ്വിതീയാ
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
തൃതീയാ
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
ചതുർഥീ
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
പഞ്ചമീ
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ഷഷ്ഠീ
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
സപ്തമീ
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
സംബോധന
रैवतिकीय
रैवतिकीये
रैवतिकीयानि
ദ്വിതീയാ
रैवतिकीयम्
रैवतिकीये
रैवतिकीयानि
തൃതീയാ
रैवतिकीयेन
रैवतिकीयाभ्याम्
रैवतिकीयैः
ചതുർഥീ
रैवतिकीयाय
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
പഞ്ചമീ
रैवतिकीयात् / रैवतिकीयाद्
रैवतिकीयाभ्याम्
रैवतिकीयेभ्यः
ഷഷ്ഠീ
रैवतिकीयस्य
रैवतिकीययोः
रैवतिकीयानाम्
സപ്തമീ
रैवतिकीये
रैवतिकीययोः
रैवतिकीयेषु


മറ്റുള്ളവ