रै શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राः
रायौ
रायः
સંબોધન
राः
रायौ
रायः
દ્વિતીયા
रायम्
रायौ
रायः
તૃતીયા
राया
राभ्याम्
राभिः
ચતુર્થી
राये
राभ्याम्
राभ्यः
પંચમી
रायः
राभ्याम्
राभ्यः
ષષ્ઠી
रायः
रायोः
रायाम्
સપ્તમી
रायि
रायोः
रासु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राः
रायौ
रायः
સંબોધન
राः
रायौ
रायः
દ્વિતીયા
रायम्
रायौ
रायः
તૃતીયા
राया
राभ्याम्
राभिः
ચતુર્થી
राये
राभ्याम्
राभ्यः
પંચમી
रायः
राभ्याम्
राभ्यः
ષષ્ઠી
रायः
रायोः
रायाम्
સપ્તમી
रायि
रायोः
रासु


અન્ય