रुह् ശബ്ദ രൂപ്
(സ്ത്രീലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रुट् / रुड्
रुहौ
रुहः
സംബോധന
रुट् / रुड्
रुहौ
रुहः
ദ്വിതീയാ
रुहम्
रुहौ
रुहः
തൃതീയാ
रुहा
रुड्भ्याम्
रुड्भिः
ചതുർഥീ
रुहे
रुड्भ्याम्
रुड्भ्यः
പഞ്ചമീ
रुहः
रुड्भ्याम्
रुड्भ्यः
ഷഷ്ഠീ
रुहः
रुहोः
रुहाम्
സപ്തമീ
रुहि
रुहोः
रुट्त्सु / रुट्सु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रुट् / रुड्
रुहौ
रुहः
സംബോധന
रुट् / रुड्
रुहौ
रुहः
ദ്വിതീയാ
रुहम्
रुहौ
रुहः
തൃതീയാ
रुहा
रुड्भ्याम्
रुड्भिः
ചതുർഥീ
रुहे
रुड्भ्याम्
रुड्भ्यः
പഞ്ചമീ
रुहः
रुड्भ्याम्
रुड्भ्यः
ഷഷ്ഠീ
रुहः
रुहोः
रुहाम्
സപ്തമീ
रुहि
रुहोः
रुट्त्सु / रुट्सु