रुद्र શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रुद्रम्
रुद्रे
रुद्राणि
સંબોધન
रुद्र
रुद्रे
रुद्राणि
દ્વિતીયા
रुद्रम्
रुद्रे
रुद्राणि
તૃતીયા
रुद्रेण
रुद्राभ्याम्
रुद्रैः
ચતુર્થી
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
પંચમી
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
ષષ્ઠી
रुद्रस्य
रुद्रयोः
रुद्राणाम्
સપ્તમી
रुद्रे
रुद्रयोः
रुद्रेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रुद्रम्
रुद्रे
रुद्राणि
સંબોધન
रुद्र
रुद्रे
रुद्राणि
દ્વિતીયા
रुद्रम्
रुद्रे
रुद्राणि
તૃતીયા
रुद्रेण
रुद्राभ्याम्
रुद्रैः
ચતુર્થી
रुद्राय
रुद्राभ्याम्
रुद्रेभ्यः
પંચમી
रुद्रात् / रुद्राद्
रुद्राभ्याम्
रुद्रेभ्यः
ષષ્ઠી
रुद्रस्य
रुद्रयोः
रुद्राणाम्
સપ્તમી
रुद्रे
रुद्रयोः
रुद्रेषु


અન્ય