रिङ्गितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
સંબોધન
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
દ્વિતીયા
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
તૃતીયા
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
ચતુર્થી
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
પંચમી
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ષષ્ઠી
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
સપ્તમી
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
સંબોધન
रिङ्गितः / रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
દ્વિતીયા
रिङ्गितृ
रिङ्गितृणी
रिङ्गितॄणि
તૃતીયા
रिङ्गित्रा / रिङ्गितृणा
रिङ्गितृभ्याम्
रिङ्गितृभिः
ચતુર્થી
रिङ्गित्रे / रिङ्गितृणे
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
પંચમી
रिङ्गितुः / रिङ्गितृणः
रिङ्गितृभ्याम्
रिङ्गितृभ्यः
ષષ્ઠી
रिङ्गितुः / रिङ्गितृणः
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितॄणाम्
સપ્તમી
रिङ्गितरि / रिङ्गितृणि
रिङ्गित्रोः / रिङ्गितृणोः
रिङ्गितृषु


અન્ય