रिङ्गन्ती ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
സംബോധന
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ദ്വിതീയാ
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
തൃതീയാ
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ചതുർഥീ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
പഞ്ചമീ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ഷഷ്ഠീ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
സപ്തമീ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
സംബോധന
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
ദ്വിതീയാ
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
തൃതീയാ
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ചതുർഥീ
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
പഞ്ചമീ
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ഷഷ്ഠീ
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
സപ്തമീ
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु