रिङ्गन्ती શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
સંબોધન
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
દ્વિતીયા
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
તૃતીયા
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ચતુર્થી
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
પંચમી
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ષષ્ઠી
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
સપ્તમી
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रिङ्गन्ती
रिङ्गन्त्यौ
रिङ्गन्त्यः
સંબોધન
रिङ्गन्ति
रिङ्गन्त्यौ
रिङ्गन्त्यः
દ્વિતીયા
रिङ्गन्तीम्
रिङ्गन्त्यौ
रिङ्गन्तीः
તૃતીયા
रिङ्गन्त्या
रिङ्गन्तीभ्याम्
रिङ्गन्तीभिः
ચતુર્થી
रिङ्गन्त्यै
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
પંચમી
रिङ्गन्त्याः
रिङ्गन्तीभ्याम्
रिङ्गन्तीभ्यः
ષષ્ઠી
रिङ्गन्त्याः
रिङ्गन्त्योः
रिङ्गन्तीनाम्
સપ્તમી
रिङ्गन्त्याम्
रिङ्गन्त्योः
रिङ्गन्तीषु