रिङ्गत् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
સંબોધન
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
દ્વિતીયા
रिङ्गन्तम्
रिङ्गन्तौ
रिङ्गतः
તૃતીયા
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
ચતુર્થી
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
પંચમી
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
ષષ્ઠી
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
સપ્તમી
रिङ्गति
रिङ्गतोः
रिङ्गत्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
સંબોધન
रिङ्गन्
रिङ्गन्तौ
रिङ्गन्तः
દ્વિતીયા
रिङ्गन्तम्
रिङ्गन्तौ
रिङ्गतः
તૃતીયા
रिङ्गता
रिङ्गद्भ्याम्
रिङ्गद्भिः
ચતુર્થી
रिङ्गते
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
પંચમી
रिङ्गतः
रिङ्गद्भ्याम्
रिङ्गद्भ्यः
ષષ્ઠી
रिङ्गतः
रिङ्गतोः
रिङ्गताम्
સપ્તમી
रिङ्गति
रिङ्गतोः
रिङ्गत्सु


અન્ય