रिङ्खितव्य ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
സംബോധന
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ദ്വിതീയാ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
തൃതീയാ
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ചതുർഥീ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
പഞ്ചമീ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ഷഷ്ഠീ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
സപ്തമീ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
സംബോധന
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
ദ്വിതീയാ
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
തൃതീയാ
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ചതുർഥീ
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
പഞ്ചമീ
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ഷഷ്ഠീ
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
സപ്തമീ
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


മറ്റുള്ളവ