रिङ्खितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
સંબોધન
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
દ્વિતીયા
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
તૃતીયા
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ચતુર્થી
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
પંચમી
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ષષ્ઠી
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
સપ્તમી
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
સંબોધન
रिङ्खितव्य
रिङ्खितव्ये
रिङ्खितव्यानि
દ્વિતીયા
रिङ्खितव्यम्
रिङ्खितव्ये
रिङ्खितव्यानि
તૃતીયા
रिङ्खितव्येन
रिङ्खितव्याभ्याम्
रिङ्खितव्यैः
ચતુર્થી
रिङ्खितव्याय
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
પંચમી
रिङ्खितव्यात् / रिङ्खितव्याद्
रिङ्खितव्याभ्याम्
रिङ्खितव्येभ्यः
ષષ્ઠી
रिङ्खितव्यस्य
रिङ्खितव्ययोः
रिङ्खितव्यानाम्
સપ્તમી
रिङ्खितव्ये
रिङ्खितव्ययोः
रिङ्खितव्येषु


અન્ય