रात्रि ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रात्रिः
रात्री
रात्रयः
സംബോധന
रात्रे
रात्री
रात्रयः
ദ്വിതീയാ
रात्रिम्
रात्री
रात्रीः
തൃതീയാ
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ചതുർഥീ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
പഞ്ചമീ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ഷഷ്ഠീ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
സപ്തമീ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रात्रिः
रात्री
रात्रयः
സംബോധന
रात्रे
रात्री
रात्रयः
ദ്വിതീയാ
रात्रिम्
रात्री
रात्रीः
തൃതീയാ
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ചതുർഥീ
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
പഞ്ചമീ
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ഷഷ്ഠീ
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
സപ്തമീ
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु