रात्रि શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रात्रिः
रात्री
रात्रयः
સંબોધન
रात्रे
रात्री
रात्रयः
દ્વિતીયા
रात्रिम्
रात्री
रात्रीः
તૃતીયા
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ચતુર્થી
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
પંચમી
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ષષ્ઠી
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
સપ્તમી
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रात्रिः
रात्री
रात्रयः
સંબોધન
रात्रे
रात्री
रात्रयः
દ્વિતીયા
रात्रिम्
रात्री
रात्रीः
તૃતીયા
रात्र्या
रात्रिभ्याम्
रात्रिभिः
ચતુર્થી
रात्र्यै / रात्रये
रात्रिभ्याम्
रात्रिभ्यः
પંચમી
रात्र्याः / रात्रेः
रात्रिभ्याम्
रात्रिभ्यः
ષષ્ઠી
रात्र्याः / रात्रेः
रात्र्योः
रात्रीणाम्
સપ્તમી
रात्र्याम् / रात्रौ
रात्र्योः
रात्रिषु