राज् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राट् / राड्
राजौ
राजः
સંબોધન
राट् / राड्
राजौ
राजः
દ્વિતીયા
राजम्
राजौ
राजः
તૃતીયા
राजा
राड्भ्याम्
राड्भिः
ચતુર્થી
राजे
राड्भ्याम्
राड्भ्यः
પંચમી
राजः
राड्भ्याम्
राड्भ्यः
ષષ્ઠી
राजः
राजोः
राजाम्
સપ્તમી
राजि
राजोः
राट्त्सु / राट्सु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राट् / राड्
राजौ
राजः
સંબોધન
राट् / राड्
राजौ
राजः
દ્વિતીયા
राजम्
राजौ
राजः
તૃતીયા
राजा
राड्भ्याम्
राड्भिः
ચતુર્થી
राजे
राड्भ्याम्
राड्भ्यः
પંચમી
राजः
राड्भ्याम्
राड्भ्यः
ષષ્ઠી
राजः
राजोः
राजाम्
સપ્તમી
राजि
राजोः
राट्त्सु / राट्सु