राजनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राजनीयः
राजनीयौ
राजनीयाः
સંબોધન
राजनीय
राजनीयौ
राजनीयाः
દ્વિતીયા
राजनीयम्
राजनीयौ
राजनीयान्
તૃતીયા
राजनीयेन
राजनीयाभ्याम्
राजनीयैः
ચતુર્થી
राजनीयाय
राजनीयाभ्याम्
राजनीयेभ्यः
પંચમી
राजनीयात् / राजनीयाद्
राजनीयाभ्याम्
राजनीयेभ्यः
ષષ્ઠી
राजनीयस्य
राजनीययोः
राजनीयानाम्
સપ્તમી
राजनीये
राजनीययोः
राजनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राजनीयः
राजनीयौ
राजनीयाः
સંબોધન
राजनीय
राजनीयौ
राजनीयाः
દ્વિતીયા
राजनीयम्
राजनीयौ
राजनीयान्
તૃતીયા
राजनीयेन
राजनीयाभ्याम्
राजनीयैः
ચતુર્થી
राजनीयाय
राजनीयाभ्याम्
राजनीयेभ्यः
પંચમી
राजनीयात् / राजनीयाद्
राजनीयाभ्याम्
राजनीयेभ्यः
ષષ્ઠી
राजनीयस्य
राजनीययोः
राजनीयानाम्
સપ્તમી
राजनीये
राजनीययोः
राजनीयेषु


અન્ય