राजनय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राजनयः
राजनयौ
राजनयाः
સંબોધન
राजनय
राजनयौ
राजनयाः
દ્વિતીયા
राजनयम्
राजनयौ
राजनयान्
તૃતીયા
राजनयेन
राजनयाभ्याम्
राजनयैः
ચતુર્થી
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
પંચમી
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
ષષ્ઠી
राजनयस्य
राजनययोः
राजनयानाम्
સપ્તમી
राजनये
राजनययोः
राजनयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राजनयः
राजनयौ
राजनयाः
સંબોધન
राजनय
राजनयौ
राजनयाः
દ્વિતીયા
राजनयम्
राजनयौ
राजनयान्
તૃતીયા
राजनयेन
राजनयाभ्याम्
राजनयैः
ચતુર્થી
राजनयाय
राजनयाभ्याम्
राजनयेभ्यः
પંચમી
राजनयात् / राजनयाद्
राजनयाभ्याम्
राजनयेभ्यः
ષષ્ઠી
राजनयस्य
राजनययोः
राजनयानाम्
સપ્તમી
राजनये
राजनययोः
राजनयेषु