राचित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
राचितः
राचितौ
राचिताः
സംബോധന
राचित
राचितौ
राचिताः
ദ്വിതീയാ
राचितम्
राचितौ
राचितान्
തൃതീയാ
राचितेन
राचिताभ्याम्
राचितैः
ചതുർഥീ
राचिताय
राचिताभ्याम्
राचितेभ्यः
പഞ്ചമീ
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
ഷഷ്ഠീ
राचितस्य
राचितयोः
राचितानाम्
സപ്തമീ
राचिते
राचितयोः
राचितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
राचितः
राचितौ
राचिताः
സംബോധന
राचित
राचितौ
राचिताः
ദ്വിതീയാ
राचितम्
राचितौ
राचितान्
തൃതീയാ
राचितेन
राचिताभ्याम्
राचितैः
ചതുർഥീ
राचिताय
राचिताभ्याम्
राचितेभ्यः
പഞ്ചമീ
राचितात् / राचिताद्
राचिताभ्याम्
राचितेभ्यः
ഷഷ്ഠീ
राचितस्य
राचितयोः
राचितानाम्
സപ്തമീ
राचिते
राचितयोः
राचितेषु