राचक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राचकः
राचकौ
राचकाः
સંબોધન
राचक
राचकौ
राचकाः
દ્વિતીયા
राचकम्
राचकौ
राचकान्
તૃતીયા
राचकेन
राचकाभ्याम्
राचकैः
ચતુર્થી
राचकाय
राचकाभ्याम्
राचकेभ्यः
પંચમી
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
ષષ્ઠી
राचकस्य
राचकयोः
राचकानाम्
સપ્તમી
राचके
राचकयोः
राचकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राचकः
राचकौ
राचकाः
સંબોધન
राचक
राचकौ
राचकाः
દ્વિતીયા
राचकम्
राचकौ
राचकान्
તૃતીયા
राचकेन
राचकाभ्याम्
राचकैः
ચતુર્થી
राचकाय
राचकाभ्याम्
राचकेभ्यः
પંચમી
राचकात् / राचकाद्
राचकाभ्याम्
राचकेभ्यः
ષષ્ઠી
राचकस्य
राचकयोः
राचकानाम्
સપ્તમી
राचके
राचकयोः
राचकेषु


અન્ય