राघयितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राघयितव्यः
राघयितव्यौ
राघयितव्याः
સંબોધન
राघयितव्य
राघयितव्यौ
राघयितव्याः
દ્વિતીયા
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
તૃતીયા
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ચતુર્થી
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
પંચમી
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ષષ્ઠી
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
સપ્તમી
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राघयितव्यः
राघयितव्यौ
राघयितव्याः
સંબોધન
राघयितव्य
राघयितव्यौ
राघयितव्याः
દ્વિતીયા
राघयितव्यम्
राघयितव्यौ
राघयितव्यान्
તૃતીયા
राघयितव्येन
राघयितव्याभ्याम्
राघयितव्यैः
ચતુર્થી
राघयितव्याय
राघयितव्याभ्याम्
राघयितव्येभ्यः
પંચમી
राघयितव्यात् / राघयितव्याद्
राघयितव्याभ्याम्
राघयितव्येभ्यः
ષષ્ઠી
राघयितव्यस्य
राघयितव्ययोः
राघयितव्यानाम्
સપ્તમી
राघयितव्ये
राघयितव्ययोः
राघयितव्येषु


અન્ય