राघणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राघणीयः
राघणीयौ
राघणीयाः
સંબોધન
राघणीय
राघणीयौ
राघणीयाः
દ્વિતીયા
राघणीयम्
राघणीयौ
राघणीयान्
તૃતીયા
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ચતુર્થી
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
પંચમી
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ષષ્ઠી
राघणीयस्य
राघणीययोः
राघणीयानाम्
સપ્તમી
राघणीये
राघणीययोः
राघणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राघणीयः
राघणीयौ
राघणीयाः
સંબોધન
राघणीय
राघणीयौ
राघणीयाः
દ્વિતીયા
राघणीयम्
राघणीयौ
राघणीयान्
તૃતીયા
राघणीयेन
राघणीयाभ्याम्
राघणीयैः
ચતુર્થી
राघणीयाय
राघणीयाभ्याम्
राघणीयेभ्यः
પંચમી
राघणीयात् / राघणीयाद्
राघणीयाभ्याम्
राघणीयेभ्यः
ષષ્ઠી
राघणीयस्य
राघणीययोः
राघणीयानाम्
સપ્તમી
राघणीये
राघणीययोः
राघणीयेषु


અન્ય