राघक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राघकः
राघकौ
राघकाः
સંબોધન
राघक
राघकौ
राघकाः
દ્વિતીયા
राघकम्
राघकौ
राघकान्
તૃતીયા
राघकेण
राघकाभ्याम्
राघकैः
ચતુર્થી
राघकाय
राघकाभ्याम्
राघकेभ्यः
પંચમી
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ષષ્ઠી
राघकस्य
राघकयोः
राघकाणाम्
સપ્તમી
राघके
राघकयोः
राघकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राघकः
राघकौ
राघकाः
સંબોધન
राघक
राघकौ
राघकाः
દ્વિતીયા
राघकम्
राघकौ
राघकान्
તૃતીયા
राघकेण
राघकाभ्याम्
राघकैः
ચતુર્થી
राघकाय
राघकाभ्याम्
राघकेभ्यः
પંચમી
राघकात् / राघकाद्
राघकाभ्याम्
राघकेभ्यः
ષષ્ઠી
राघकस्य
राघकयोः
राघकाणाम्
સપ્તમી
राघके
राघकयोः
राघकेषु


અન્ય