रागित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
रागितः
रागितौ
रागिताः
સંબોધન
रागित
रागितौ
रागिताः
દ્વિતીયા
रागितम्
रागितौ
रागितान्
તૃતીયા
रागितेन
रागिताभ्याम्
रागितैः
ચતુર્થી
रागिताय
रागिताभ्याम्
रागितेभ्यः
પંચમી
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
ષષ્ઠી
रागितस्य
रागितयोः
रागितानाम्
સપ્તમી
रागिते
रागितयोः
रागितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
रागितः
रागितौ
रागिताः
સંબોધન
रागित
रागितौ
रागिताः
દ્વિતીયા
रागितम्
रागितौ
रागितान्
તૃતીયા
रागितेन
रागिताभ्याम्
रागितैः
ચતુર્થી
रागिताय
रागिताभ्याम्
रागितेभ्यः
પંચમી
रागितात् / रागिताद्
रागिताभ्याम्
रागितेभ्यः
ષષ્ઠી
रागितस्य
रागितयोः
रागितानाम्
સપ્તમી
रागिते
रागितयोः
रागितेषु


અન્ય