रागयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
रागयितव्यः
रागयितव्यौ
रागयितव्याः
സംബോധന
रागयितव्य
रागयितव्यौ
रागयितव्याः
ദ്വിതീയാ
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
തൃതീയാ
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
ചതുർഥീ
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
പഞ്ചമീ
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
ഷഷ്ഠീ
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
സപ്തമീ
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
रागयितव्यः
रागयितव्यौ
रागयितव्याः
സംബോധന
रागयितव्य
रागयितव्यौ
रागयितव्याः
ദ്വിതീയാ
रागयितव्यम्
रागयितव्यौ
रागयितव्यान्
തൃതീയാ
रागयितव्येन
रागयितव्याभ्याम्
रागयितव्यैः
ചതുർഥീ
रागयितव्याय
रागयितव्याभ्याम्
रागयितव्येभ्यः
പഞ്ചമീ
रागयितव्यात् / रागयितव्याद्
रागयितव्याभ्याम्
रागयितव्येभ्यः
ഷഷ്ഠീ
रागयितव्यस्य
रागयितव्ययोः
रागयितव्यानाम्
സപ്തമീ
रागयितव्ये
रागयितव्ययोः
रागयितव्येषु


മറ്റുള്ളവ