राक्षसी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
राक्षसी
राक्षस्यौ
राक्षस्यः
સંબોધન
राक्षसि
राक्षस्यौ
राक्षस्यः
દ્વિતીયા
राक्षसीम्
राक्षस्यौ
राक्षसीः
તૃતીયા
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ચતુર્થી
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
પંચમી
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ષષ્ઠી
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
સપ્તમી
राक्षस्याम्
राक्षस्योः
राक्षसीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
राक्षसी
राक्षस्यौ
राक्षस्यः
સંબોધન
राक्षसि
राक्षस्यौ
राक्षस्यः
દ્વિતીયા
राक्षसीम्
राक्षस्यौ
राक्षसीः
તૃતીયા
राक्षस्या
राक्षसीभ्याम्
राक्षसीभिः
ચતુર્થી
राक्षस्यै
राक्षसीभ्याम्
राक्षसीभ्यः
પંચમી
राक्षस्याः
राक्षसीभ्याम्
राक्षसीभ्यः
ષષ્ઠી
राक्षस्याः
राक्षस्योः
राक्षसीनाम्
સપ્તમી
राक्षस्याम्
राक्षस्योः
राक्षसीषु


અન્ય